Declension table of ?pasita

Deva

MasculineSingularDualPlural
Nominativepasitaḥ pasitau pasitāḥ
Vocativepasita pasitau pasitāḥ
Accusativepasitam pasitau pasitān
Instrumentalpasitena pasitābhyām pasitaiḥ pasitebhiḥ
Dativepasitāya pasitābhyām pasitebhyaḥ
Ablativepasitāt pasitābhyām pasitebhyaḥ
Genitivepasitasya pasitayoḥ pasitānām
Locativepasite pasitayoḥ pasiteṣu

Compound pasita -

Adverb -pasitam -pasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria