Declension table of ?pasitavat

Deva

NeuterSingularDualPlural
Nominativepasitavat pasitavantī pasitavatī pasitavanti
Vocativepasitavat pasitavantī pasitavatī pasitavanti
Accusativepasitavat pasitavantī pasitavatī pasitavanti
Instrumentalpasitavatā pasitavadbhyām pasitavadbhiḥ
Dativepasitavate pasitavadbhyām pasitavadbhyaḥ
Ablativepasitavataḥ pasitavadbhyām pasitavadbhyaḥ
Genitivepasitavataḥ pasitavatoḥ pasitavatām
Locativepasitavati pasitavatoḥ pasitavatsu

Adverb -pasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria