Declension table of ?pasayat

Deva

MasculineSingularDualPlural
Nominativepasayan pasayantau pasayantaḥ
Vocativepasayan pasayantau pasayantaḥ
Accusativepasayantam pasayantau pasayataḥ
Instrumentalpasayatā pasayadbhyām pasayadbhiḥ
Dativepasayate pasayadbhyām pasayadbhyaḥ
Ablativepasayataḥ pasayadbhyām pasayadbhyaḥ
Genitivepasayataḥ pasayatoḥ pasayatām
Locativepasayati pasayatoḥ pasayatsu

Compound pasayat -

Adverb -pasayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria