Declension table of ?pasyamāna

Deva

NeuterSingularDualPlural
Nominativepasyamānam pasyamāne pasyamānāni
Vocativepasyamāna pasyamāne pasyamānāni
Accusativepasyamānam pasyamāne pasyamānāni
Instrumentalpasyamānena pasyamānābhyām pasyamānaiḥ
Dativepasyamānāya pasyamānābhyām pasyamānebhyaḥ
Ablativepasyamānāt pasyamānābhyām pasyamānebhyaḥ
Genitivepasyamānasya pasyamānayoḥ pasyamānānām
Locativepasyamāne pasyamānayoḥ pasyamāneṣu

Compound pasyamāna -

Adverb -pasyamānam -pasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria