तिङन्तावली ?पस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपसयति पसयतः पसयन्ति
मध्यमपसयसि पसयथः पसयथ
उत्तमपसयामि पसयावः पसयामः


आत्मनेपदेएकद्विबहु
प्रथमपसयते पसयेते पसयन्ते
मध्यमपसयसे पसयेथे पसयध्वे
उत्तमपसये पसयावहे पसयामहे


कर्मणिएकद्विबहु
प्रथमपस्यते पस्येते पस्यन्ते
मध्यमपस्यसे पस्येथे पस्यध्वे
उत्तमपस्ये पस्यावहे पस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपसयत् अपसयताम् अपसयन्
मध्यमअपसयः अपसयतम् अपसयत
उत्तमअपसयम् अपसयाव अपसयाम


आत्मनेपदेएकद्विबहु
प्रथमअपसयत अपसयेताम् अपसयन्त
मध्यमअपसयथाः अपसयेथाम् अपसयध्वम्
उत्तमअपसये अपसयावहि अपसयामहि


कर्मणिएकद्विबहु
प्रथमअपस्यत अपस्येताम् अपस्यन्त
मध्यमअपस्यथाः अपस्येथाम् अपस्यध्वम्
उत्तमअपस्ये अपस्यावहि अपस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपसयेत् पसयेताम् पसयेयुः
मध्यमपसयेः पसयेतम् पसयेत
उत्तमपसयेयम् पसयेव पसयेम


आत्मनेपदेएकद्विबहु
प्रथमपसयेत पसयेयाताम् पसयेरन्
मध्यमपसयेथाः पसयेयाथाम् पसयेध्वम्
उत्तमपसयेय पसयेवहि पसयेमहि


कर्मणिएकद्विबहु
प्रथमपस्येत पस्येयाताम् पस्येरन्
मध्यमपस्येथाः पस्येयाथाम् पस्येध्वम्
उत्तमपस्येय पस्येवहि पस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपसयतु पसयताम् पसयन्तु
मध्यमपसय पसयतम् पसयत
उत्तमपसयानि पसयाव पसयाम


आत्मनेपदेएकद्विबहु
प्रथमपसयताम् पसयेताम् पसयन्ताम्
मध्यमपसयस्व पसयेथाम् पसयध्वम्
उत्तमपसयै पसयावहै पसयामहै


कर्मणिएकद्विबहु
प्रथमपस्यताम् पस्येताम् पस्यन्ताम्
मध्यमपस्यस्व पस्येथाम् पस्यध्वम्
उत्तमपस्यै पस्यावहै पस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपसयिष्यति पसयिष्यतः पसयिष्यन्ति
मध्यमपसयिष्यसि पसयिष्यथः पसयिष्यथ
उत्तमपसयिष्यामि पसयिष्यावः पसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपसयिष्यते पसयिष्येते पसयिष्यन्ते
मध्यमपसयिष्यसे पसयिष्येथे पसयिष्यध्वे
उत्तमपसयिष्ये पसयिष्यावहे पसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपसयिता पसयितारौ पसयितारः
मध्यमपसयितासि पसयितास्थः पसयितास्थ
उत्तमपसयितास्मि पसयितास्वः पसयितास्मः

कृदन्त

क्त
पसित m. n. पसिता f.

क्तवतु
पसितवत् m. n. पसितवती f.

शतृ
पसयत् m. n. पसयन्ती f.

शानच्
पसयमान m. n. पसयमाना f.

शानच् कर्मणि
पस्यमान m. n. पस्यमाना f.

लुडादेश पर
पसयिष्यत् m. n. पसयिष्यन्ती f.

लुडादेश आत्म
पसयिष्यमाण m. n. पसयिष्यमाणा f.

तव्य
पसयितव्य m. n. पसयितव्या f.

यत्
पस्य m. n. पस्या f.

अनीयर्
पसनीय m. n. पसनीया f.

अव्यय

तुमुन्
पसयितुम्

क्त्वा
पसयित्वा

ल्यप्
॰पसय्य

लिट्
पसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria