Declension table of ?pasita

Deva

NeuterSingularDualPlural
Nominativepasitam pasite pasitāni
Vocativepasita pasite pasitāni
Accusativepasitam pasite pasitāni
Instrumentalpasitena pasitābhyām pasitaiḥ
Dativepasitāya pasitābhyām pasitebhyaḥ
Ablativepasitāt pasitābhyām pasitebhyaḥ
Genitivepasitasya pasitayoḥ pasitānām
Locativepasite pasitayoḥ pasiteṣu

Compound pasita -

Adverb -pasitam -pasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria