Declension table of ?pasayitavya

Deva

MasculineSingularDualPlural
Nominativepasayitavyaḥ pasayitavyau pasayitavyāḥ
Vocativepasayitavya pasayitavyau pasayitavyāḥ
Accusativepasayitavyam pasayitavyau pasayitavyān
Instrumentalpasayitavyena pasayitavyābhyām pasayitavyaiḥ pasayitavyebhiḥ
Dativepasayitavyāya pasayitavyābhyām pasayitavyebhyaḥ
Ablativepasayitavyāt pasayitavyābhyām pasayitavyebhyaḥ
Genitivepasayitavyasya pasayitavyayoḥ pasayitavyānām
Locativepasayitavye pasayitavyayoḥ pasayitavyeṣu

Compound pasayitavya -

Adverb -pasayitavyam -pasayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria