Conjugation tables of ?pas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpasāmi pasāvaḥ pasāmaḥ
Secondpasasi pasathaḥ pasatha
Thirdpasati pasataḥ pasanti


MiddleSingularDualPlural
Firstpase pasāvahe pasāmahe
Secondpasase pasethe pasadhve
Thirdpasate pasete pasante


PassiveSingularDualPlural
Firstpasye pasyāvahe pasyāmahe
Secondpasyase pasyethe pasyadhve
Thirdpasyate pasyete pasyante


Imperfect

ActiveSingularDualPlural
Firstapasam apasāva apasāma
Secondapasaḥ apasatam apasata
Thirdapasat apasatām apasan


MiddleSingularDualPlural
Firstapase apasāvahi apasāmahi
Secondapasathāḥ apasethām apasadhvam
Thirdapasata apasetām apasanta


PassiveSingularDualPlural
Firstapasye apasyāvahi apasyāmahi
Secondapasyathāḥ apasyethām apasyadhvam
Thirdapasyata apasyetām apasyanta


Optative

ActiveSingularDualPlural
Firstpaseyam paseva pasema
Secondpaseḥ pasetam paseta
Thirdpaset pasetām paseyuḥ


MiddleSingularDualPlural
Firstpaseya pasevahi pasemahi
Secondpasethāḥ paseyāthām pasedhvam
Thirdpaseta paseyātām paseran


PassiveSingularDualPlural
Firstpasyeya pasyevahi pasyemahi
Secondpasyethāḥ pasyeyāthām pasyedhvam
Thirdpasyeta pasyeyātām pasyeran


Imperative

ActiveSingularDualPlural
Firstpasāni pasāva pasāma
Secondpasa pasatam pasata
Thirdpasatu pasatām pasantu


MiddleSingularDualPlural
Firstpasai pasāvahai pasāmahai
Secondpasasva pasethām pasadhvam
Thirdpasatām pasetām pasantām


PassiveSingularDualPlural
Firstpasyai pasyāvahai pasyāmahai
Secondpasyasva pasyethām pasyadhvam
Thirdpasyatām pasyetām pasyantām


Future

ActiveSingularDualPlural
Firstpasiṣyāmi pasiṣyāvaḥ pasiṣyāmaḥ
Secondpasiṣyasi pasiṣyathaḥ pasiṣyatha
Thirdpasiṣyati pasiṣyataḥ pasiṣyanti


MiddleSingularDualPlural
Firstpasiṣye pasiṣyāvahe pasiṣyāmahe
Secondpasiṣyase pasiṣyethe pasiṣyadhve
Thirdpasiṣyate pasiṣyete pasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpasitāsmi pasitāsvaḥ pasitāsmaḥ
Secondpasitāsi pasitāsthaḥ pasitāstha
Thirdpasitā pasitārau pasitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāsa papasa pesiva pesima
Secondpesitha papastha pesathuḥ pesa
Thirdpapāsa pesatuḥ pesuḥ


MiddleSingularDualPlural
Firstpese pesivahe pesimahe
Secondpesiṣe pesāthe pesidhve
Thirdpese pesāte pesire


Benedictive

ActiveSingularDualPlural
Firstpasyāsam pasyāsva pasyāsma
Secondpasyāḥ pasyāstam pasyāsta
Thirdpasyāt pasyāstām pasyāsuḥ

Participles

Past Passive Participle
pasta m. n. pastā f.

Past Active Participle
pastavat m. n. pastavatī f.

Present Active Participle
pasat m. n. pasantī f.

Present Middle Participle
pasamāna m. n. pasamānā f.

Present Passive Participle
pasyamāna m. n. pasyamānā f.

Future Active Participle
pasiṣyat m. n. pasiṣyantī f.

Future Middle Participle
pasiṣyamāṇa m. n. pasiṣyamāṇā f.

Future Passive Participle
pasitavya m. n. pasitavyā f.

Future Passive Participle
pāsya m. n. pāsyā f.

Future Passive Participle
pasanīya m. n. pasanīyā f.

Perfect Active Participle
pesivas m. n. pesuṣī f.

Perfect Middle Participle
pesāna m. n. pesānā f.

Indeclinable forms

Infinitive
pasitum

Absolutive
pastvā

Absolutive
-pasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria