Declension table of ?pasat

Deva

MasculineSingularDualPlural
Nominativepasan pasantau pasantaḥ
Vocativepasan pasantau pasantaḥ
Accusativepasantam pasantau pasataḥ
Instrumentalpasatā pasadbhyām pasadbhiḥ
Dativepasate pasadbhyām pasadbhyaḥ
Ablativepasataḥ pasadbhyām pasadbhyaḥ
Genitivepasataḥ pasatoḥ pasatām
Locativepasati pasatoḥ pasatsu

Compound pasat -

Adverb -pasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria