Declension table of ?pasitavya

Deva

MasculineSingularDualPlural
Nominativepasitavyaḥ pasitavyau pasitavyāḥ
Vocativepasitavya pasitavyau pasitavyāḥ
Accusativepasitavyam pasitavyau pasitavyān
Instrumentalpasitavyena pasitavyābhyām pasitavyaiḥ pasitavyebhiḥ
Dativepasitavyāya pasitavyābhyām pasitavyebhyaḥ
Ablativepasitavyāt pasitavyābhyām pasitavyebhyaḥ
Genitivepasitavyasya pasitavyayoḥ pasitavyānām
Locativepasitavye pasitavyayoḥ pasitavyeṣu

Compound pasitavya -

Adverb -pasitavyam -pasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria