Declension table of ?pāsya

Deva

MasculineSingularDualPlural
Nominativepāsyaḥ pāsyau pāsyāḥ
Vocativepāsya pāsyau pāsyāḥ
Accusativepāsyam pāsyau pāsyān
Instrumentalpāsyena pāsyābhyām pāsyaiḥ pāsyebhiḥ
Dativepāsyāya pāsyābhyām pāsyebhyaḥ
Ablativepāsyāt pāsyābhyām pāsyebhyaḥ
Genitivepāsyasya pāsyayoḥ pāsyānām
Locativepāsye pāsyayoḥ pāsyeṣu

Compound pāsya -

Adverb -pāsyam -pāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria