तिङन्तावली ?पस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपसति पसतः पसन्ति
मध्यमपससि पसथः पसथ
उत्तमपसामि पसावः पसामः


आत्मनेपदेएकद्विबहु
प्रथमपसते पसेते पसन्ते
मध्यमपससे पसेथे पसध्वे
उत्तमपसे पसावहे पसामहे


कर्मणिएकद्विबहु
प्रथमपस्यते पस्येते पस्यन्ते
मध्यमपस्यसे पस्येथे पस्यध्वे
उत्तमपस्ये पस्यावहे पस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपसत् अपसताम् अपसन्
मध्यमअपसः अपसतम् अपसत
उत्तमअपसम् अपसाव अपसाम


आत्मनेपदेएकद्विबहु
प्रथमअपसत अपसेताम् अपसन्त
मध्यमअपसथाः अपसेथाम् अपसध्वम्
उत्तमअपसे अपसावहि अपसामहि


कर्मणिएकद्विबहु
प्रथमअपस्यत अपस्येताम् अपस्यन्त
मध्यमअपस्यथाः अपस्येथाम् अपस्यध्वम्
उत्तमअपस्ये अपस्यावहि अपस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपसेत् पसेताम् पसेयुः
मध्यमपसेः पसेतम् पसेत
उत्तमपसेयम् पसेव पसेम


आत्मनेपदेएकद्विबहु
प्रथमपसेत पसेयाताम् पसेरन्
मध्यमपसेथाः पसेयाथाम् पसेध्वम्
उत्तमपसेय पसेवहि पसेमहि


कर्मणिएकद्विबहु
प्रथमपस्येत पस्येयाताम् पस्येरन्
मध्यमपस्येथाः पस्येयाथाम् पस्येध्वम्
उत्तमपस्येय पस्येवहि पस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपसतु पसताम् पसन्तु
मध्यमपस पसतम् पसत
उत्तमपसानि पसाव पसाम


आत्मनेपदेएकद्विबहु
प्रथमपसताम् पसेताम् पसन्ताम्
मध्यमपसस्व पसेथाम् पसध्वम्
उत्तमपसै पसावहै पसामहै


कर्मणिएकद्विबहु
प्रथमपस्यताम् पस्येताम् पस्यन्ताम्
मध्यमपस्यस्व पस्येथाम् पस्यध्वम्
उत्तमपस्यै पस्यावहै पस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपसिष्यति पसिष्यतः पसिष्यन्ति
मध्यमपसिष्यसि पसिष्यथः पसिष्यथ
उत्तमपसिष्यामि पसिष्यावः पसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपसिष्यते पसिष्येते पसिष्यन्ते
मध्यमपसिष्यसे पसिष्येथे पसिष्यध्वे
उत्तमपसिष्ये पसिष्यावहे पसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपसिता पसितारौ पसितारः
मध्यमपसितासि पसितास्थः पसितास्थ
उत्तमपसितास्मि पसितास्वः पसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपास पेसतुः पेसुः
मध्यमपेसिथ पपस्थ पेसथुः पेस
उत्तमपपास पपस पेसिव पेसिम


आत्मनेपदेएकद्विबहु
प्रथमपेसे पेसाते पेसिरे
मध्यमपेसिषे पेसाथे पेसिध्वे
उत्तमपेसे पेसिवहे पेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपस्यात् पस्यास्ताम् पस्यासुः
मध्यमपस्याः पस्यास्तम् पस्यास्त
उत्तमपस्यासम् पस्यास्व पस्यास्म

कृदन्त

क्त
पस्त m. n. पस्ता f.

क्तवतु
पस्तवत् m. n. पस्तवती f.

शतृ
पसत् m. n. पसन्ती f.

शानच्
पसमान m. n. पसमाना f.

शानच् कर्मणि
पस्यमान m. n. पस्यमाना f.

लुडादेश पर
पसिष्यत् m. n. पसिष्यन्ती f.

लुडादेश आत्म
पसिष्यमाण m. n. पसिष्यमाणा f.

तव्य
पसितव्य m. n. पसितव्या f.

यत्
पास्य m. n. पास्या f.

अनीयर्
पसनीय m. n. पसनीया f.

लिडादेश पर
पेसिवस् m. n. पेसुषी f.

लिडादेश आत्म
पेसान m. n. पेसाना f.

अव्यय

तुमुन्
पसितुम्

क्त्वा
पस्त्वा

ल्यप्
॰पस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria