Declension table of ?pasantī

Deva

FeminineSingularDualPlural
Nominativepasantī pasantyau pasantyaḥ
Vocativepasanti pasantyau pasantyaḥ
Accusativepasantīm pasantyau pasantīḥ
Instrumentalpasantyā pasantībhyām pasantībhiḥ
Dativepasantyai pasantībhyām pasantībhyaḥ
Ablativepasantyāḥ pasantībhyām pasantībhyaḥ
Genitivepasantyāḥ pasantyoḥ pasantīnām
Locativepasantyām pasantyoḥ pasantīṣu

Compound pasanti - pasantī -

Adverb -pasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria