Declension table of ?pastavatī

Deva

FeminineSingularDualPlural
Nominativepastavatī pastavatyau pastavatyaḥ
Vocativepastavati pastavatyau pastavatyaḥ
Accusativepastavatīm pastavatyau pastavatīḥ
Instrumentalpastavatyā pastavatībhyām pastavatībhiḥ
Dativepastavatyai pastavatībhyām pastavatībhyaḥ
Ablativepastavatyāḥ pastavatībhyām pastavatībhyaḥ
Genitivepastavatyāḥ pastavatyoḥ pastavatīnām
Locativepastavatyām pastavatyoḥ pastavatīṣu

Compound pastavati - pastavatī -

Adverb -pastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria