Declension table of ?pastavat

Deva

MasculineSingularDualPlural
Nominativepastavān pastavantau pastavantaḥ
Vocativepastavan pastavantau pastavantaḥ
Accusativepastavantam pastavantau pastavataḥ
Instrumentalpastavatā pastavadbhyām pastavadbhiḥ
Dativepastavate pastavadbhyām pastavadbhyaḥ
Ablativepastavataḥ pastavadbhyām pastavadbhyaḥ
Genitivepastavataḥ pastavatoḥ pastavatām
Locativepastavati pastavatoḥ pastavatsu

Compound pastavat -

Adverb -pastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria