Conjugation tables of ?pāy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpāyāmi pāyāvaḥ pāyāmaḥ
Secondpāyasi pāyathaḥ pāyatha
Thirdpāyati pāyataḥ pāyanti


MiddleSingularDualPlural
Firstpāye pāyāvahe pāyāmahe
Secondpāyase pāyethe pāyadhve
Thirdpāyate pāyete pāyante


PassiveSingularDualPlural
Firstpāyye pāyyāvahe pāyyāmahe
Secondpāyyase pāyyethe pāyyadhve
Thirdpāyyate pāyyete pāyyante


Imperfect

ActiveSingularDualPlural
Firstapāyam apāyāva apāyāma
Secondapāyaḥ apāyatam apāyata
Thirdapāyat apāyatām apāyan


MiddleSingularDualPlural
Firstapāye apāyāvahi apāyāmahi
Secondapāyathāḥ apāyethām apāyadhvam
Thirdapāyata apāyetām apāyanta


PassiveSingularDualPlural
Firstapāyye apāyyāvahi apāyyāmahi
Secondapāyyathāḥ apāyyethām apāyyadhvam
Thirdapāyyata apāyyetām apāyyanta


Optative

ActiveSingularDualPlural
Firstpāyeyam pāyeva pāyema
Secondpāyeḥ pāyetam pāyeta
Thirdpāyet pāyetām pāyeyuḥ


MiddleSingularDualPlural
Firstpāyeya pāyevahi pāyemahi
Secondpāyethāḥ pāyeyāthām pāyedhvam
Thirdpāyeta pāyeyātām pāyeran


PassiveSingularDualPlural
Firstpāyyeya pāyyevahi pāyyemahi
Secondpāyyethāḥ pāyyeyāthām pāyyedhvam
Thirdpāyyeta pāyyeyātām pāyyeran


Imperative

ActiveSingularDualPlural
Firstpāyāni pāyāva pāyāma
Secondpāya pāyatam pāyata
Thirdpāyatu pāyatām pāyantu


MiddleSingularDualPlural
Firstpāyai pāyāvahai pāyāmahai
Secondpāyasva pāyethām pāyadhvam
Thirdpāyatām pāyetām pāyantām


PassiveSingularDualPlural
Firstpāyyai pāyyāvahai pāyyāmahai
Secondpāyyasva pāyyethām pāyyadhvam
Thirdpāyyatām pāyyetām pāyyantām


Future

ActiveSingularDualPlural
Firstpāyiṣyāmi pāyiṣyāvaḥ pāyiṣyāmaḥ
Secondpāyiṣyasi pāyiṣyathaḥ pāyiṣyatha
Thirdpāyiṣyati pāyiṣyataḥ pāyiṣyanti


MiddleSingularDualPlural
Firstpāyiṣye pāyiṣyāvahe pāyiṣyāmahe
Secondpāyiṣyase pāyiṣyethe pāyiṣyadhve
Thirdpāyiṣyate pāyiṣyete pāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāyitāsmi pāyitāsvaḥ pāyitāsmaḥ
Secondpāyitāsi pāyitāsthaḥ pāyitāstha
Thirdpāyitā pāyitārau pāyitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāya papāyiva papāyima
Secondpapāyitha papāyathuḥ papāya
Thirdpapāya papāyatuḥ papāyuḥ


MiddleSingularDualPlural
Firstpapāye papāyivahe papāyimahe
Secondpapāyiṣe papāyāthe papāyidhve
Thirdpapāye papāyāte papāyire


Benedictive

ActiveSingularDualPlural
Firstpāyyāsam pāyyāsva pāyyāsma
Secondpāyyāḥ pāyyāstam pāyyāsta
Thirdpāyyāt pāyyāstām pāyyāsuḥ

Participles

Past Passive Participle
pāyta m. n. pāytā f.

Past Active Participle
pāytavat m. n. pāytavatī f.

Present Active Participle
pāyat m. n. pāyantī f.

Present Middle Participle
pāyamāna m. n. pāyamānā f.

Present Passive Participle
pāyyamāna m. n. pāyyamānā f.

Future Active Participle
pāyiṣyat m. n. pāyiṣyantī f.

Future Middle Participle
pāyiṣyamāṇa m. n. pāyiṣyamāṇā f.

Future Passive Participle
pāyitavya m. n. pāyitavyā f.

Future Passive Participle
pāyya m. n. pāyyā f.

Future Passive Participle
pāyanīya m. n. pāyanīyā f.

Perfect Active Participle
papāyvas m. n. papāyuṣī f.

Perfect Middle Participle
papāyāna m. n. papāyānā f.

Indeclinable forms

Infinitive
pāyitum

Absolutive
pāytvā

Absolutive
-pāyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria