Declension table of ?pāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepāyiṣyamāṇā pāyiṣyamāṇe pāyiṣyamāṇāḥ
Vocativepāyiṣyamāṇe pāyiṣyamāṇe pāyiṣyamāṇāḥ
Accusativepāyiṣyamāṇām pāyiṣyamāṇe pāyiṣyamāṇāḥ
Instrumentalpāyiṣyamāṇayā pāyiṣyamāṇābhyām pāyiṣyamāṇābhiḥ
Dativepāyiṣyamāṇāyai pāyiṣyamāṇābhyām pāyiṣyamāṇābhyaḥ
Ablativepāyiṣyamāṇāyāḥ pāyiṣyamāṇābhyām pāyiṣyamāṇābhyaḥ
Genitivepāyiṣyamāṇāyāḥ pāyiṣyamāṇayoḥ pāyiṣyamāṇānām
Locativepāyiṣyamāṇāyām pāyiṣyamāṇayoḥ pāyiṣyamāṇāsu

Adverb -pāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria