Declension table of ?pāyat

Deva

MasculineSingularDualPlural
Nominativepāyan pāyantau pāyantaḥ
Vocativepāyan pāyantau pāyantaḥ
Accusativepāyantam pāyantau pāyataḥ
Instrumentalpāyatā pāyadbhyām pāyadbhiḥ
Dativepāyate pāyadbhyām pāyadbhyaḥ
Ablativepāyataḥ pāyadbhyām pāyadbhyaḥ
Genitivepāyataḥ pāyatoḥ pāyatām
Locativepāyati pāyatoḥ pāyatsu

Compound pāyat -

Adverb -pāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria