Declension table of ?pāytavatī

Deva

FeminineSingularDualPlural
Nominativepāytavatī pāytavatyau pāytavatyaḥ
Vocativepāytavati pāytavatyau pāytavatyaḥ
Accusativepāytavatīm pāytavatyau pāytavatīḥ
Instrumentalpāytavatyā pāytavatībhyām pāytavatībhiḥ
Dativepāytavatyai pāytavatībhyām pāytavatībhyaḥ
Ablativepāytavatyāḥ pāytavatībhyām pāytavatībhyaḥ
Genitivepāytavatyāḥ pāytavatyoḥ pāytavatīnām
Locativepāytavatyām pāytavatyoḥ pāytavatīṣu

Compound pāytavati - pāytavatī -

Adverb -pāytavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria