Declension table of ?pāytavat

Deva

NeuterSingularDualPlural
Nominativepāytavat pāytavantī pāytavatī pāytavanti
Vocativepāytavat pāytavantī pāytavatī pāytavanti
Accusativepāytavat pāytavantī pāytavatī pāytavanti
Instrumentalpāytavatā pāytavadbhyām pāytavadbhiḥ
Dativepāytavate pāytavadbhyām pāytavadbhyaḥ
Ablativepāytavataḥ pāytavadbhyām pāytavadbhyaḥ
Genitivepāytavataḥ pāytavatoḥ pāytavatām
Locativepāytavati pāytavatoḥ pāytavatsu

Adverb -pāytavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria