Declension table of ?pāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepāyiṣyamāṇam pāyiṣyamāṇe pāyiṣyamāṇāni
Vocativepāyiṣyamāṇa pāyiṣyamāṇe pāyiṣyamāṇāni
Accusativepāyiṣyamāṇam pāyiṣyamāṇe pāyiṣyamāṇāni
Instrumentalpāyiṣyamāṇena pāyiṣyamāṇābhyām pāyiṣyamāṇaiḥ
Dativepāyiṣyamāṇāya pāyiṣyamāṇābhyām pāyiṣyamāṇebhyaḥ
Ablativepāyiṣyamāṇāt pāyiṣyamāṇābhyām pāyiṣyamāṇebhyaḥ
Genitivepāyiṣyamāṇasya pāyiṣyamāṇayoḥ pāyiṣyamāṇānām
Locativepāyiṣyamāṇe pāyiṣyamāṇayoḥ pāyiṣyamāṇeṣu

Compound pāyiṣyamāṇa -

Adverb -pāyiṣyamāṇam -pāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria