Declension table of ?pāyiṣyat

Deva

MasculineSingularDualPlural
Nominativepāyiṣyan pāyiṣyantau pāyiṣyantaḥ
Vocativepāyiṣyan pāyiṣyantau pāyiṣyantaḥ
Accusativepāyiṣyantam pāyiṣyantau pāyiṣyataḥ
Instrumentalpāyiṣyatā pāyiṣyadbhyām pāyiṣyadbhiḥ
Dativepāyiṣyate pāyiṣyadbhyām pāyiṣyadbhyaḥ
Ablativepāyiṣyataḥ pāyiṣyadbhyām pāyiṣyadbhyaḥ
Genitivepāyiṣyataḥ pāyiṣyatoḥ pāyiṣyatām
Locativepāyiṣyati pāyiṣyatoḥ pāyiṣyatsu

Compound pāyiṣyat -

Adverb -pāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria