Declension table of ?pāyanīya

Deva

MasculineSingularDualPlural
Nominativepāyanīyaḥ pāyanīyau pāyanīyāḥ
Vocativepāyanīya pāyanīyau pāyanīyāḥ
Accusativepāyanīyam pāyanīyau pāyanīyān
Instrumentalpāyanīyena pāyanīyābhyām pāyanīyaiḥ pāyanīyebhiḥ
Dativepāyanīyāya pāyanīyābhyām pāyanīyebhyaḥ
Ablativepāyanīyāt pāyanīyābhyām pāyanīyebhyaḥ
Genitivepāyanīyasya pāyanīyayoḥ pāyanīyānām
Locativepāyanīye pāyanīyayoḥ pāyanīyeṣu

Compound pāyanīya -

Adverb -pāyanīyam -pāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria