Declension table of ?pāyitavya

Deva

NeuterSingularDualPlural
Nominativepāyitavyam pāyitavye pāyitavyāni
Vocativepāyitavya pāyitavye pāyitavyāni
Accusativepāyitavyam pāyitavye pāyitavyāni
Instrumentalpāyitavyena pāyitavyābhyām pāyitavyaiḥ
Dativepāyitavyāya pāyitavyābhyām pāyitavyebhyaḥ
Ablativepāyitavyāt pāyitavyābhyām pāyitavyebhyaḥ
Genitivepāyitavyasya pāyitavyayoḥ pāyitavyānām
Locativepāyitavye pāyitavyayoḥ pāyitavyeṣu

Compound pāyitavya -

Adverb -pāyitavyam -pāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria