Conjugation tables of ?nas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnasāmi nasāvaḥ nasāmaḥ
Secondnasasi nasathaḥ nasatha
Thirdnasati nasataḥ nasanti


MiddleSingularDualPlural
Firstnase nasāvahe nasāmahe
Secondnasase nasethe nasadhve
Thirdnasate nasete nasante


PassiveSingularDualPlural
Firstnasye nasyāvahe nasyāmahe
Secondnasyase nasyethe nasyadhve
Thirdnasyate nasyete nasyante


Imperfect

ActiveSingularDualPlural
Firstanasam anasāva anasāma
Secondanasaḥ anasatam anasata
Thirdanasat anasatām anasan


MiddleSingularDualPlural
Firstanase anasāvahi anasāmahi
Secondanasathāḥ anasethām anasadhvam
Thirdanasata anasetām anasanta


PassiveSingularDualPlural
Firstanasye anasyāvahi anasyāmahi
Secondanasyathāḥ anasyethām anasyadhvam
Thirdanasyata anasyetām anasyanta


Optative

ActiveSingularDualPlural
Firstnaseyam naseva nasema
Secondnaseḥ nasetam naseta
Thirdnaset nasetām naseyuḥ


MiddleSingularDualPlural
Firstnaseya nasevahi nasemahi
Secondnasethāḥ naseyāthām nasedhvam
Thirdnaseta naseyātām naseran


PassiveSingularDualPlural
Firstnasyeya nasyevahi nasyemahi
Secondnasyethāḥ nasyeyāthām nasyedhvam
Thirdnasyeta nasyeyātām nasyeran


Imperative

ActiveSingularDualPlural
Firstnasāni nasāva nasāma
Secondnasa nasatam nasata
Thirdnasatu nasatām nasantu


MiddleSingularDualPlural
Firstnasai nasāvahai nasāmahai
Secondnasasva nasethām nasadhvam
Thirdnasatām nasetām nasantām


PassiveSingularDualPlural
Firstnasyai nasyāvahai nasyāmahai
Secondnasyasva nasyethām nasyadhvam
Thirdnasyatām nasyetām nasyantām


Future

ActiveSingularDualPlural
Firstnasiṣyāmi nasiṣyāvaḥ nasiṣyāmaḥ
Secondnasiṣyasi nasiṣyathaḥ nasiṣyatha
Thirdnasiṣyati nasiṣyataḥ nasiṣyanti


MiddleSingularDualPlural
Firstnasiṣye nasiṣyāvahe nasiṣyāmahe
Secondnasiṣyase nasiṣyethe nasiṣyadhve
Thirdnasiṣyate nasiṣyete nasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnasitāsmi nasitāsvaḥ nasitāsmaḥ
Secondnasitāsi nasitāsthaḥ nasitāstha
Thirdnasitā nasitārau nasitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāsa nanasa nesiva nesima
Secondnesitha nanastha nesathuḥ nesa
Thirdnanāsa nesatuḥ nesuḥ


MiddleSingularDualPlural
Firstnese nesivahe nesimahe
Secondnesiṣe nesāthe nesidhve
Thirdnese nesāte nesire


Benedictive

ActiveSingularDualPlural
Firstnasyāsam nasyāsva nasyāsma
Secondnasyāḥ nasyāstam nasyāsta
Thirdnasyāt nasyāstām nasyāsuḥ

Participles

Past Passive Participle
nasta m. n. nastā f.

Past Active Participle
nastavat m. n. nastavatī f.

Present Active Participle
nasat m. n. nasantī f.

Present Middle Participle
nasamāna m. n. nasamānā f.

Present Passive Participle
nasyamāna m. n. nasyamānā f.

Future Active Participle
nasiṣyat m. n. nasiṣyantī f.

Future Middle Participle
nasiṣyamāṇa m. n. nasiṣyamāṇā f.

Future Passive Participle
nasitavya m. n. nasitavyā f.

Future Passive Participle
nāsya m. n. nāsyā f.

Future Passive Participle
nasanīya m. n. nasanīyā f.

Perfect Active Participle
nesivas m. n. nesuṣī f.

Perfect Middle Participle
nesāna m. n. nesānā f.

Indeclinable forms

Infinitive
nasitum

Absolutive
nastvā

Absolutive
-nasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria