तिङन्तावली ?नस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनसति नसतः नसन्ति
मध्यमनससि नसथः नसथ
उत्तमनसामि नसावः नसामः


आत्मनेपदेएकद्विबहु
प्रथमनसते नसेते नसन्ते
मध्यमनससे नसेथे नसध्वे
उत्तमनसे नसावहे नसामहे


कर्मणिएकद्विबहु
प्रथमनस्यते नस्येते नस्यन्ते
मध्यमनस्यसे नस्येथे नस्यध्वे
उत्तमनस्ये नस्यावहे नस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनसत् अनसताम् अनसन्
मध्यमअनसः अनसतम् अनसत
उत्तमअनसम् अनसाव अनसाम


आत्मनेपदेएकद्विबहु
प्रथमअनसत अनसेताम् अनसन्त
मध्यमअनसथाः अनसेथाम् अनसध्वम्
उत्तमअनसे अनसावहि अनसामहि


कर्मणिएकद्विबहु
प्रथमअनस्यत अनस्येताम् अनस्यन्त
मध्यमअनस्यथाः अनस्येथाम् अनस्यध्वम्
उत्तमअनस्ये अनस्यावहि अनस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनसेत् नसेताम् नसेयुः
मध्यमनसेः नसेतम् नसेत
उत्तमनसेयम् नसेव नसेम


आत्मनेपदेएकद्विबहु
प्रथमनसेत नसेयाताम् नसेरन्
मध्यमनसेथाः नसेयाथाम् नसेध्वम्
उत्तमनसेय नसेवहि नसेमहि


कर्मणिएकद्विबहु
प्रथमनस्येत नस्येयाताम् नस्येरन्
मध्यमनस्येथाः नस्येयाथाम् नस्येध्वम्
उत्तमनस्येय नस्येवहि नस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनसतु नसताम् नसन्तु
मध्यमनस नसतम् नसत
उत्तमनसानि नसाव नसाम


आत्मनेपदेएकद्विबहु
प्रथमनसताम् नसेताम् नसन्ताम्
मध्यमनसस्व नसेथाम् नसध्वम्
उत्तमनसै नसावहै नसामहै


कर्मणिएकद्विबहु
प्रथमनस्यताम् नस्येताम् नस्यन्ताम्
मध्यमनस्यस्व नस्येथाम् नस्यध्वम्
उत्तमनस्यै नस्यावहै नस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनसिष्यति नसिष्यतः नसिष्यन्ति
मध्यमनसिष्यसि नसिष्यथः नसिष्यथ
उत्तमनसिष्यामि नसिष्यावः नसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनसिष्यते नसिष्येते नसिष्यन्ते
मध्यमनसिष्यसे नसिष्येथे नसिष्यध्वे
उत्तमनसिष्ये नसिष्यावहे नसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनसिता नसितारौ नसितारः
मध्यमनसितासि नसितास्थः नसितास्थ
उत्तमनसितास्मि नसितास्वः नसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननास नेसतुः नेसुः
मध्यमनेसिथ ननस्थ नेसथुः नेस
उत्तमननास ननस नेसिव नेसिम


आत्मनेपदेएकद्विबहु
प्रथमनेसे नेसाते नेसिरे
मध्यमनेसिषे नेसाथे नेसिध्वे
उत्तमनेसे नेसिवहे नेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनस्यात् नस्यास्ताम् नस्यासुः
मध्यमनस्याः नस्यास्तम् नस्यास्त
उत्तमनस्यासम् नस्यास्व नस्यास्म

कृदन्त

क्त
नस्त m. n. नस्ता f.

क्तवतु
नस्तवत् m. n. नस्तवती f.

शतृ
नसत् m. n. नसन्ती f.

शानच्
नसमान m. n. नसमाना f.

शानच् कर्मणि
नस्यमान m. n. नस्यमाना f.

लुडादेश पर
नसिष्यत् m. n. नसिष्यन्ती f.

लुडादेश आत्म
नसिष्यमाण m. n. नसिष्यमाणा f.

तव्य
नसितव्य m. n. नसितव्या f.

यत्
नास्य m. n. नास्या f.

अनीयर्
नसनीय m. n. नसनीया f.

लिडादेश पर
नेसिवस् m. n. नेसुषी f.

लिडादेश आत्म
नेसान m. n. नेसाना f.

अव्यय

तुमुन्
नसितुम्

क्त्वा
नस्त्वा

ल्यप्
॰नस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria