Declension table of ?nastavat

Deva

MasculineSingularDualPlural
Nominativenastavān nastavantau nastavantaḥ
Vocativenastavan nastavantau nastavantaḥ
Accusativenastavantam nastavantau nastavataḥ
Instrumentalnastavatā nastavadbhyām nastavadbhiḥ
Dativenastavate nastavadbhyām nastavadbhyaḥ
Ablativenastavataḥ nastavadbhyām nastavadbhyaḥ
Genitivenastavataḥ nastavatoḥ nastavatām
Locativenastavati nastavatoḥ nastavatsu

Compound nastavat -

Adverb -nastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria