Declension table of ?nesuṣī

Deva

FeminineSingularDualPlural
Nominativenesuṣī nesuṣyau nesuṣyaḥ
Vocativenesuṣi nesuṣyau nesuṣyaḥ
Accusativenesuṣīm nesuṣyau nesuṣīḥ
Instrumentalnesuṣyā nesuṣībhyām nesuṣībhiḥ
Dativenesuṣyai nesuṣībhyām nesuṣībhyaḥ
Ablativenesuṣyāḥ nesuṣībhyām nesuṣībhyaḥ
Genitivenesuṣyāḥ nesuṣyoḥ nesuṣīṇām
Locativenesuṣyām nesuṣyoḥ nesuṣīṣu

Compound nesuṣi - nesuṣī -

Adverb -nesuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria