Declension table of ?nasiṣyat

Deva

NeuterSingularDualPlural
Nominativenasiṣyat nasiṣyantī nasiṣyatī nasiṣyanti
Vocativenasiṣyat nasiṣyantī nasiṣyatī nasiṣyanti
Accusativenasiṣyat nasiṣyantī nasiṣyatī nasiṣyanti
Instrumentalnasiṣyatā nasiṣyadbhyām nasiṣyadbhiḥ
Dativenasiṣyate nasiṣyadbhyām nasiṣyadbhyaḥ
Ablativenasiṣyataḥ nasiṣyadbhyām nasiṣyadbhyaḥ
Genitivenasiṣyataḥ nasiṣyatoḥ nasiṣyatām
Locativenasiṣyati nasiṣyatoḥ nasiṣyatsu

Adverb -nasiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria