Declension table of ?nasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenasiṣyamāṇā nasiṣyamāṇe nasiṣyamāṇāḥ
Vocativenasiṣyamāṇe nasiṣyamāṇe nasiṣyamāṇāḥ
Accusativenasiṣyamāṇām nasiṣyamāṇe nasiṣyamāṇāḥ
Instrumentalnasiṣyamāṇayā nasiṣyamāṇābhyām nasiṣyamāṇābhiḥ
Dativenasiṣyamāṇāyai nasiṣyamāṇābhyām nasiṣyamāṇābhyaḥ
Ablativenasiṣyamāṇāyāḥ nasiṣyamāṇābhyām nasiṣyamāṇābhyaḥ
Genitivenasiṣyamāṇāyāḥ nasiṣyamāṇayoḥ nasiṣyamāṇānām
Locativenasiṣyamāṇāyām nasiṣyamāṇayoḥ nasiṣyamāṇāsu

Adverb -nasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria