Declension table of ?nasitavya

Deva

MasculineSingularDualPlural
Nominativenasitavyaḥ nasitavyau nasitavyāḥ
Vocativenasitavya nasitavyau nasitavyāḥ
Accusativenasitavyam nasitavyau nasitavyān
Instrumentalnasitavyena nasitavyābhyām nasitavyaiḥ nasitavyebhiḥ
Dativenasitavyāya nasitavyābhyām nasitavyebhyaḥ
Ablativenasitavyāt nasitavyābhyām nasitavyebhyaḥ
Genitivenasitavyasya nasitavyayoḥ nasitavyānām
Locativenasitavye nasitavyayoḥ nasitavyeṣu

Compound nasitavya -

Adverb -nasitavyam -nasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria