Declension table of ?nasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenasiṣyamāṇam nasiṣyamāṇe nasiṣyamāṇāni
Vocativenasiṣyamāṇa nasiṣyamāṇe nasiṣyamāṇāni
Accusativenasiṣyamāṇam nasiṣyamāṇe nasiṣyamāṇāni
Instrumentalnasiṣyamāṇena nasiṣyamāṇābhyām nasiṣyamāṇaiḥ
Dativenasiṣyamāṇāya nasiṣyamāṇābhyām nasiṣyamāṇebhyaḥ
Ablativenasiṣyamāṇāt nasiṣyamāṇābhyām nasiṣyamāṇebhyaḥ
Genitivenasiṣyamāṇasya nasiṣyamāṇayoḥ nasiṣyamāṇānām
Locativenasiṣyamāṇe nasiṣyamāṇayoḥ nasiṣyamāṇeṣu

Compound nasiṣyamāṇa -

Adverb -nasiṣyamāṇam -nasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria