Declension table of ?nasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenasiṣyamāṇaḥ nasiṣyamāṇau nasiṣyamāṇāḥ
Vocativenasiṣyamāṇa nasiṣyamāṇau nasiṣyamāṇāḥ
Accusativenasiṣyamāṇam nasiṣyamāṇau nasiṣyamāṇān
Instrumentalnasiṣyamāṇena nasiṣyamāṇābhyām nasiṣyamāṇaiḥ nasiṣyamāṇebhiḥ
Dativenasiṣyamāṇāya nasiṣyamāṇābhyām nasiṣyamāṇebhyaḥ
Ablativenasiṣyamāṇāt nasiṣyamāṇābhyām nasiṣyamāṇebhyaḥ
Genitivenasiṣyamāṇasya nasiṣyamāṇayoḥ nasiṣyamāṇānām
Locativenasiṣyamāṇe nasiṣyamāṇayoḥ nasiṣyamāṇeṣu

Compound nasiṣyamāṇa -

Adverb -nasiṣyamāṇam -nasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria