Conjugation tables of ?kuj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkujāmi kujāvaḥ kujāmaḥ
Secondkujasi kujathaḥ kujatha
Thirdkujati kujataḥ kujanti


MiddleSingularDualPlural
Firstkuje kujāvahe kujāmahe
Secondkujase kujethe kujadhve
Thirdkujate kujete kujante


PassiveSingularDualPlural
Firstkujye kujyāvahe kujyāmahe
Secondkujyase kujyethe kujyadhve
Thirdkujyate kujyete kujyante


Imperfect

ActiveSingularDualPlural
Firstakujam akujāva akujāma
Secondakujaḥ akujatam akujata
Thirdakujat akujatām akujan


MiddleSingularDualPlural
Firstakuje akujāvahi akujāmahi
Secondakujathāḥ akujethām akujadhvam
Thirdakujata akujetām akujanta


PassiveSingularDualPlural
Firstakujye akujyāvahi akujyāmahi
Secondakujyathāḥ akujyethām akujyadhvam
Thirdakujyata akujyetām akujyanta


Optative

ActiveSingularDualPlural
Firstkujeyam kujeva kujema
Secondkujeḥ kujetam kujeta
Thirdkujet kujetām kujeyuḥ


MiddleSingularDualPlural
Firstkujeya kujevahi kujemahi
Secondkujethāḥ kujeyāthām kujedhvam
Thirdkujeta kujeyātām kujeran


PassiveSingularDualPlural
Firstkujyeya kujyevahi kujyemahi
Secondkujyethāḥ kujyeyāthām kujyedhvam
Thirdkujyeta kujyeyātām kujyeran


Imperative

ActiveSingularDualPlural
Firstkujāni kujāva kujāma
Secondkuja kujatam kujata
Thirdkujatu kujatām kujantu


MiddleSingularDualPlural
Firstkujai kujāvahai kujāmahai
Secondkujasva kujethām kujadhvam
Thirdkujatām kujetām kujantām


PassiveSingularDualPlural
Firstkujyai kujyāvahai kujyāmahai
Secondkujyasva kujyethām kujyadhvam
Thirdkujyatām kujyetām kujyantām


Future

ActiveSingularDualPlural
Firstkojiṣyāmi kojiṣyāvaḥ kojiṣyāmaḥ
Secondkojiṣyasi kojiṣyathaḥ kojiṣyatha
Thirdkojiṣyati kojiṣyataḥ kojiṣyanti


MiddleSingularDualPlural
Firstkojiṣye kojiṣyāvahe kojiṣyāmahe
Secondkojiṣyase kojiṣyethe kojiṣyadhve
Thirdkojiṣyate kojiṣyete kojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkojitāsmi kojitāsvaḥ kojitāsmaḥ
Secondkojitāsi kojitāsthaḥ kojitāstha
Thirdkojitā kojitārau kojitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoja cukujiva cukujima
Secondcukojitha cukujathuḥ cukuja
Thirdcukoja cukujatuḥ cukujuḥ


MiddleSingularDualPlural
Firstcukuje cukujivahe cukujimahe
Secondcukujiṣe cukujāthe cukujidhve
Thirdcukuje cukujāte cukujire


Benedictive

ActiveSingularDualPlural
Firstkujyāsam kujyāsva kujyāsma
Secondkujyāḥ kujyāstam kujyāsta
Thirdkujyāt kujyāstām kujyāsuḥ

Participles

Past Passive Participle
kukta m. n. kuktā f.

Past Active Participle
kuktavat m. n. kuktavatī f.

Present Active Participle
kujat m. n. kujantī f.

Present Middle Participle
kujamāna m. n. kujamānā f.

Present Passive Participle
kujyamāna m. n. kujyamānā f.

Future Active Participle
kojiṣyat m. n. kojiṣyantī f.

Future Middle Participle
kojiṣyamāṇa m. n. kojiṣyamāṇā f.

Future Passive Participle
kojitavya m. n. kojitavyā f.

Future Passive Participle
kojya m. n. kojyā f.

Future Passive Participle
kojanīya m. n. kojanīyā f.

Perfect Active Participle
cukujvas m. n. cukujuṣī f.

Perfect Middle Participle
cukujāna m. n. cukujānā f.

Indeclinable forms

Infinitive
kojitum

Absolutive
kuktvā

Absolutive
-kujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria