Declension table of ?kujantī

Deva

FeminineSingularDualPlural
Nominativekujantī kujantyau kujantyaḥ
Vocativekujanti kujantyau kujantyaḥ
Accusativekujantīm kujantyau kujantīḥ
Instrumentalkujantyā kujantībhyām kujantībhiḥ
Dativekujantyai kujantībhyām kujantībhyaḥ
Ablativekujantyāḥ kujantībhyām kujantībhyaḥ
Genitivekujantyāḥ kujantyoḥ kujantīnām
Locativekujantyām kujantyoḥ kujantīṣu

Compound kujanti - kujantī -

Adverb -kujanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria