Declension table of ?kojya

Deva

NeuterSingularDualPlural
Nominativekojyam kojye kojyāni
Vocativekojya kojye kojyāni
Accusativekojyam kojye kojyāni
Instrumentalkojyena kojyābhyām kojyaiḥ
Dativekojyāya kojyābhyām kojyebhyaḥ
Ablativekojyāt kojyābhyām kojyebhyaḥ
Genitivekojyasya kojyayoḥ kojyānām
Locativekojye kojyayoḥ kojyeṣu

Compound kojya -

Adverb -kojyam -kojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria