Declension table of ?kojiṣyantī

Deva

FeminineSingularDualPlural
Nominativekojiṣyantī kojiṣyantyau kojiṣyantyaḥ
Vocativekojiṣyanti kojiṣyantyau kojiṣyantyaḥ
Accusativekojiṣyantīm kojiṣyantyau kojiṣyantīḥ
Instrumentalkojiṣyantyā kojiṣyantībhyām kojiṣyantībhiḥ
Dativekojiṣyantyai kojiṣyantībhyām kojiṣyantībhyaḥ
Ablativekojiṣyantyāḥ kojiṣyantībhyām kojiṣyantībhyaḥ
Genitivekojiṣyantyāḥ kojiṣyantyoḥ kojiṣyantīnām
Locativekojiṣyantyām kojiṣyantyoḥ kojiṣyantīṣu

Compound kojiṣyanti - kojiṣyantī -

Adverb -kojiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria