Declension table of ?cukujāna

Deva

MasculineSingularDualPlural
Nominativecukujānaḥ cukujānau cukujānāḥ
Vocativecukujāna cukujānau cukujānāḥ
Accusativecukujānam cukujānau cukujānān
Instrumentalcukujānena cukujānābhyām cukujānaiḥ cukujānebhiḥ
Dativecukujānāya cukujānābhyām cukujānebhyaḥ
Ablativecukujānāt cukujānābhyām cukujānebhyaḥ
Genitivecukujānasya cukujānayoḥ cukujānānām
Locativecukujāne cukujānayoḥ cukujāneṣu

Compound cukujāna -

Adverb -cukujānam -cukujānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria