Declension table of ?kujat

Deva

MasculineSingularDualPlural
Nominativekujan kujantau kujantaḥ
Vocativekujan kujantau kujantaḥ
Accusativekujantam kujantau kujataḥ
Instrumentalkujatā kujadbhyām kujadbhiḥ
Dativekujate kujadbhyām kujadbhyaḥ
Ablativekujataḥ kujadbhyām kujadbhyaḥ
Genitivekujataḥ kujatoḥ kujatām
Locativekujati kujatoḥ kujatsu

Compound kujat -

Adverb -kujantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria