Declension table of ?kojya

Deva

MasculineSingularDualPlural
Nominativekojyaḥ kojyau kojyāḥ
Vocativekojya kojyau kojyāḥ
Accusativekojyam kojyau kojyān
Instrumentalkojyena kojyābhyām kojyaiḥ kojyebhiḥ
Dativekojyāya kojyābhyām kojyebhyaḥ
Ablativekojyāt kojyābhyām kojyebhyaḥ
Genitivekojyasya kojyayoḥ kojyānām
Locativekojye kojyayoḥ kojyeṣu

Compound kojya -

Adverb -kojyam -kojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria