Declension table of ?kuktavat

Deva

MasculineSingularDualPlural
Nominativekuktavān kuktavantau kuktavantaḥ
Vocativekuktavan kuktavantau kuktavantaḥ
Accusativekuktavantam kuktavantau kuktavataḥ
Instrumentalkuktavatā kuktavadbhyām kuktavadbhiḥ
Dativekuktavate kuktavadbhyām kuktavadbhyaḥ
Ablativekuktavataḥ kuktavadbhyām kuktavadbhyaḥ
Genitivekuktavataḥ kuktavatoḥ kuktavatām
Locativekuktavati kuktavatoḥ kuktavatsu

Compound kuktavat -

Adverb -kuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria