Declension table of ?kojitavya

Deva

NeuterSingularDualPlural
Nominativekojitavyam kojitavye kojitavyāni
Vocativekojitavya kojitavye kojitavyāni
Accusativekojitavyam kojitavye kojitavyāni
Instrumentalkojitavyena kojitavyābhyām kojitavyaiḥ
Dativekojitavyāya kojitavyābhyām kojitavyebhyaḥ
Ablativekojitavyāt kojitavyābhyām kojitavyebhyaḥ
Genitivekojitavyasya kojitavyayoḥ kojitavyānām
Locativekojitavye kojitavyayoḥ kojitavyeṣu

Compound kojitavya -

Adverb -kojitavyam -kojitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria