Conjugation tables of ?kav

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkavayāmi kavayāvaḥ kavayāmaḥ
Secondkavayasi kavayathaḥ kavayatha
Thirdkavayati kavayataḥ kavayanti


MiddleSingularDualPlural
Firstkavaye kavayāvahe kavayāmahe
Secondkavayase kavayethe kavayadhve
Thirdkavayate kavayete kavayante


PassiveSingularDualPlural
Firstkavye kavyāvahe kavyāmahe
Secondkavyase kavyethe kavyadhve
Thirdkavyate kavyete kavyante


Imperfect

ActiveSingularDualPlural
Firstakavayam akavayāva akavayāma
Secondakavayaḥ akavayatam akavayata
Thirdakavayat akavayatām akavayan


MiddleSingularDualPlural
Firstakavaye akavayāvahi akavayāmahi
Secondakavayathāḥ akavayethām akavayadhvam
Thirdakavayata akavayetām akavayanta


PassiveSingularDualPlural
Firstakavye akavyāvahi akavyāmahi
Secondakavyathāḥ akavyethām akavyadhvam
Thirdakavyata akavyetām akavyanta


Optative

ActiveSingularDualPlural
Firstkavayeyam kavayeva kavayema
Secondkavayeḥ kavayetam kavayeta
Thirdkavayet kavayetām kavayeyuḥ


MiddleSingularDualPlural
Firstkavayeya kavayevahi kavayemahi
Secondkavayethāḥ kavayeyāthām kavayedhvam
Thirdkavayeta kavayeyātām kavayeran


PassiveSingularDualPlural
Firstkavyeya kavyevahi kavyemahi
Secondkavyethāḥ kavyeyāthām kavyedhvam
Thirdkavyeta kavyeyātām kavyeran


Imperative

ActiveSingularDualPlural
Firstkavayāni kavayāva kavayāma
Secondkavaya kavayatam kavayata
Thirdkavayatu kavayatām kavayantu


MiddleSingularDualPlural
Firstkavayai kavayāvahai kavayāmahai
Secondkavayasva kavayethām kavayadhvam
Thirdkavayatām kavayetām kavayantām


PassiveSingularDualPlural
Firstkavyai kavyāvahai kavyāmahai
Secondkavyasva kavyethām kavyadhvam
Thirdkavyatām kavyetām kavyantām


Future

ActiveSingularDualPlural
Firstkavayiṣyāmi kavayiṣyāvaḥ kavayiṣyāmaḥ
Secondkavayiṣyasi kavayiṣyathaḥ kavayiṣyatha
Thirdkavayiṣyati kavayiṣyataḥ kavayiṣyanti


MiddleSingularDualPlural
Firstkavayiṣye kavayiṣyāvahe kavayiṣyāmahe
Secondkavayiṣyase kavayiṣyethe kavayiṣyadhve
Thirdkavayiṣyate kavayiṣyete kavayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkavayitāsmi kavayitāsvaḥ kavayitāsmaḥ
Secondkavayitāsi kavayitāsthaḥ kavayitāstha
Thirdkavayitā kavayitārau kavayitāraḥ

Participles

Past Passive Participle
kavita m. n. kavitā f.

Past Active Participle
kavitavat m. n. kavitavatī f.

Present Active Participle
kavayat m. n. kavayantī f.

Present Middle Participle
kavayamāna m. n. kavayamānā f.

Present Passive Participle
kavyamāna m. n. kavyamānā f.

Future Active Participle
kavayiṣyat m. n. kavayiṣyantī f.

Future Middle Participle
kavayiṣyamāṇa m. n. kavayiṣyamāṇā f.

Future Passive Participle
kavayitavya m. n. kavayitavyā f.

Future Passive Participle
kavya m. n. kavyā f.

Future Passive Participle
kavanīya m. n. kavanīyā f.

Indeclinable forms

Infinitive
kavayitum

Absolutive
kavayitvā

Absolutive
-kavayya

Periphrastic Perfect
kavayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria