तिङन्तावली ?कव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकवयति कवयतः कवयन्ति
मध्यमकवयसि कवयथः कवयथ
उत्तमकवयामि कवयावः कवयामः


आत्मनेपदेएकद्विबहु
प्रथमकवयते कवयेते कवयन्ते
मध्यमकवयसे कवयेथे कवयध्वे
उत्तमकवये कवयावहे कवयामहे


कर्मणिएकद्विबहु
प्रथमकव्यते कव्येते कव्यन्ते
मध्यमकव्यसे कव्येथे कव्यध्वे
उत्तमकव्ये कव्यावहे कव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकवयत् अकवयताम् अकवयन्
मध्यमअकवयः अकवयतम् अकवयत
उत्तमअकवयम् अकवयाव अकवयाम


आत्मनेपदेएकद्विबहु
प्रथमअकवयत अकवयेताम् अकवयन्त
मध्यमअकवयथाः अकवयेथाम् अकवयध्वम्
उत्तमअकवये अकवयावहि अकवयामहि


कर्मणिएकद्विबहु
प्रथमअकव्यत अकव्येताम् अकव्यन्त
मध्यमअकव्यथाः अकव्येथाम् अकव्यध्वम्
उत्तमअकव्ये अकव्यावहि अकव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकवयेत् कवयेताम् कवयेयुः
मध्यमकवयेः कवयेतम् कवयेत
उत्तमकवयेयम् कवयेव कवयेम


आत्मनेपदेएकद्विबहु
प्रथमकवयेत कवयेयाताम् कवयेरन्
मध्यमकवयेथाः कवयेयाथाम् कवयेध्वम्
उत्तमकवयेय कवयेवहि कवयेमहि


कर्मणिएकद्विबहु
प्रथमकव्येत कव्येयाताम् कव्येरन्
मध्यमकव्येथाः कव्येयाथाम् कव्येध्वम्
उत्तमकव्येय कव्येवहि कव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकवयतु कवयताम् कवयन्तु
मध्यमकवय कवयतम् कवयत
उत्तमकवयानि कवयाव कवयाम


आत्मनेपदेएकद्विबहु
प्रथमकवयताम् कवयेताम् कवयन्ताम्
मध्यमकवयस्व कवयेथाम् कवयध्वम्
उत्तमकवयै कवयावहै कवयामहै


कर्मणिएकद्विबहु
प्रथमकव्यताम् कव्येताम् कव्यन्ताम्
मध्यमकव्यस्व कव्येथाम् कव्यध्वम्
उत्तमकव्यै कव्यावहै कव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकवयिष्यति कवयिष्यतः कवयिष्यन्ति
मध्यमकवयिष्यसि कवयिष्यथः कवयिष्यथ
उत्तमकवयिष्यामि कवयिष्यावः कवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकवयिष्यते कवयिष्येते कवयिष्यन्ते
मध्यमकवयिष्यसे कवयिष्येथे कवयिष्यध्वे
उत्तमकवयिष्ये कवयिष्यावहे कवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकवयिता कवयितारौ कवयितारः
मध्यमकवयितासि कवयितास्थः कवयितास्थ
उत्तमकवयितास्मि कवयितास्वः कवयितास्मः

कृदन्त

क्त
कवित m. n. कविता f.

क्तवतु
कवितवत् m. n. कवितवती f.

शतृ
कवयत् m. n. कवयन्ती f.

शानच्
कवयमान m. n. कवयमाना f.

शानच् कर्मणि
कव्यमान m. n. कव्यमाना f.

लुडादेश पर
कवयिष्यत् m. n. कवयिष्यन्ती f.

लुडादेश आत्म
कवयिष्यमाण m. n. कवयिष्यमाणा f.

तव्य
कवयितव्य m. n. कवयितव्या f.

यत्
कव्य m. n. कव्या f.

अनीयर्
कवनीय m. n. कवनीया f.

अव्यय

तुमुन्
कवयितुम्

क्त्वा
कवयित्वा

ल्यप्
॰कवय्य

लिट्
कवयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria