Declension table of ?kavayamāna

Deva

NeuterSingularDualPlural
Nominativekavayamānam kavayamāne kavayamānāni
Vocativekavayamāna kavayamāne kavayamānāni
Accusativekavayamānam kavayamāne kavayamānāni
Instrumentalkavayamānena kavayamānābhyām kavayamānaiḥ
Dativekavayamānāya kavayamānābhyām kavayamānebhyaḥ
Ablativekavayamānāt kavayamānābhyām kavayamānebhyaḥ
Genitivekavayamānasya kavayamānayoḥ kavayamānānām
Locativekavayamāne kavayamānayoḥ kavayamāneṣu

Compound kavayamāna -

Adverb -kavayamānam -kavayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria