Declension table of ?kavyamāna

Deva

MasculineSingularDualPlural
Nominativekavyamānaḥ kavyamānau kavyamānāḥ
Vocativekavyamāna kavyamānau kavyamānāḥ
Accusativekavyamānam kavyamānau kavyamānān
Instrumentalkavyamānena kavyamānābhyām kavyamānaiḥ kavyamānebhiḥ
Dativekavyamānāya kavyamānābhyām kavyamānebhyaḥ
Ablativekavyamānāt kavyamānābhyām kavyamānebhyaḥ
Genitivekavyamānasya kavyamānayoḥ kavyamānānām
Locativekavyamāne kavyamānayoḥ kavyamāneṣu

Compound kavyamāna -

Adverb -kavyamānam -kavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria