Declension table of ?kavayiṣyat

Deva

NeuterSingularDualPlural
Nominativekavayiṣyat kavayiṣyantī kavayiṣyatī kavayiṣyanti
Vocativekavayiṣyat kavayiṣyantī kavayiṣyatī kavayiṣyanti
Accusativekavayiṣyat kavayiṣyantī kavayiṣyatī kavayiṣyanti
Instrumentalkavayiṣyatā kavayiṣyadbhyām kavayiṣyadbhiḥ
Dativekavayiṣyate kavayiṣyadbhyām kavayiṣyadbhyaḥ
Ablativekavayiṣyataḥ kavayiṣyadbhyām kavayiṣyadbhyaḥ
Genitivekavayiṣyataḥ kavayiṣyatoḥ kavayiṣyatām
Locativekavayiṣyati kavayiṣyatoḥ kavayiṣyatsu

Adverb -kavayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria