Declension table of ?kavayitavya

Deva

NeuterSingularDualPlural
Nominativekavayitavyam kavayitavye kavayitavyāni
Vocativekavayitavya kavayitavye kavayitavyāni
Accusativekavayitavyam kavayitavye kavayitavyāni
Instrumentalkavayitavyena kavayitavyābhyām kavayitavyaiḥ
Dativekavayitavyāya kavayitavyābhyām kavayitavyebhyaḥ
Ablativekavayitavyāt kavayitavyābhyām kavayitavyebhyaḥ
Genitivekavayitavyasya kavayitavyayoḥ kavayitavyānām
Locativekavayitavye kavayitavyayoḥ kavayitavyeṣu

Compound kavayitavya -

Adverb -kavayitavyam -kavayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria