Declension table of ?kavitavat

Deva

MasculineSingularDualPlural
Nominativekavitavān kavitavantau kavitavantaḥ
Vocativekavitavan kavitavantau kavitavantaḥ
Accusativekavitavantam kavitavantau kavitavataḥ
Instrumentalkavitavatā kavitavadbhyām kavitavadbhiḥ
Dativekavitavate kavitavadbhyām kavitavadbhyaḥ
Ablativekavitavataḥ kavitavadbhyām kavitavadbhyaḥ
Genitivekavitavataḥ kavitavatoḥ kavitavatām
Locativekavitavati kavitavatoḥ kavitavatsu

Compound kavitavat -

Adverb -kavitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria