Declension table of ?kavayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekavayiṣyantī kavayiṣyantyau kavayiṣyantyaḥ
Vocativekavayiṣyanti kavayiṣyantyau kavayiṣyantyaḥ
Accusativekavayiṣyantīm kavayiṣyantyau kavayiṣyantīḥ
Instrumentalkavayiṣyantyā kavayiṣyantībhyām kavayiṣyantībhiḥ
Dativekavayiṣyantyai kavayiṣyantībhyām kavayiṣyantībhyaḥ
Ablativekavayiṣyantyāḥ kavayiṣyantībhyām kavayiṣyantībhyaḥ
Genitivekavayiṣyantyāḥ kavayiṣyantyoḥ kavayiṣyantīnām
Locativekavayiṣyantyām kavayiṣyantyoḥ kavayiṣyantīṣu

Compound kavayiṣyanti - kavayiṣyantī -

Adverb -kavayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria